Original

अद्रिराज महाशैल मुनिसंश्रय तीर्थवन् ।गच्छाम्यामन्त्रयामि त्वां सुखमस्म्युषितस्त्वयि ॥ २४ ॥

Segmented

अद्रि-राज महा-शैलैः मुनि-संश्रयैः तीर्थवन् गच्छाम्य् आमन्त्रयामि त्वाम् सुखम् अस्मि उषितः त्वयि

Analysis

Word Lemma Parse
अद्रि अद्रि pos=n,comp=y
राज राज pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
शैलैः शैल pos=n,g=m,c=8,n=s
मुनि मुनि pos=n,comp=y
संश्रयैः संश्रय pos=n,g=m,c=8,n=s
तीर्थवन् तीर्थवत् pos=a,g=m,c=8,n=s
गच्छाम्य् गम् pos=v,p=1,n=s,l=lat
आमन्त्रयामि आमन्त्रय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सुखम् सुखम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
उषितः वस् pos=va,g=m,c=1,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s