Original

त्वत्प्रसादात्सदा शैल ब्राह्मणाः क्षत्रिया विशः ।स्वर्गं प्राप्ताश्चरन्ति स्म देवैः सह गतव्यथाः ॥ २३ ॥

Segmented

त्वद्-प्रसादात् सदा शैल ब्राह्मणाः क्षत्रिया विशः स्वर्गम् प्राप्ताः चरन्ति स्म देवैः सह गत-व्यथाः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
सदा सदा pos=i
शैल शैल pos=n,g=m,c=8,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
विशः विश् pos=n,g=f,c=1,n=p
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
चरन्ति चर् pos=v,p=3,n=p,l=lat
स्म स्म pos=i
देवैः देव pos=n,g=m,c=3,n=p
सह सह pos=i
गत गम् pos=va,comp=y,f=part
व्यथाः व्यथा pos=n,g=m,c=1,n=p