Original

साधूनां धर्मशीलानां मुनीनां पुण्यकर्मणाम् ।त्वं सदा संश्रयः शैल स्वर्गमार्गाभिकाङ्क्षिणाम् ॥ २२ ॥

Segmented

साधूनाम् धर्म-शीलानाम् मुनीनाम् पुण्य-कर्मणाम् त्वम् सदा संश्रयः शैल स्वर्ग-मार्ग-अभिकाङ्क्षिन्

Analysis

Word Lemma Parse
साधूनाम् साधु pos=a,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
शीलानाम् शील pos=n,g=m,c=6,n=p
मुनीनाम् मुनि pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
कर्मणाम् कर्मन् pos=n,g=m,c=6,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
सदा सदा pos=i
संश्रयः संश्रय pos=n,g=m,c=1,n=s
शैल शैल pos=n,g=m,c=8,n=s
स्वर्ग स्वर्ग pos=n,comp=y
मार्ग मार्ग pos=n,comp=y
अभिकाङ्क्षिन् अभिकाङ्क्षिन् pos=a,g=m,c=6,n=p