Original

ततः पितॄन्यथान्यायं तर्पयित्वा यथाविधि ।मन्दरं शैलराजं तमाप्रष्टुमुपचक्रमे ॥ २१ ॥

Segmented

ततः पितॄन् यथान्यायम् तर्पयित्वा यथाविधि मन्दरम् शैल-राजम् तम् आप्रष्टुम् उपचक्रमे

Analysis

Word Lemma Parse
ततः ततस् pos=i
पितॄन् पितृ pos=n,g=m,c=2,n=p
यथान्यायम् यथान्यायम् pos=i
तर्पयित्वा तर्पय् pos=vi
यथाविधि यथाविधि pos=i
मन्दरम् मन्दर pos=n,g=m,c=2,n=s
शैल शैल pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
आप्रष्टुम् आप्रच्छ् pos=vi
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit