Original

ततोऽर्जुनो हृष्टमना गङ्गायामाप्लुतः शुचिः ।जजाप जप्यं कौन्तेयो विधिवत्कुरुनन्दनः ॥ २० ॥

Segmented

ततो ऽर्जुनो हृष्ट-मनाः गङ्गायाम् आप्लुतः शुचिः जजाप जप्यम् कौन्तेयो विधिवत् कुरु-नन्दनः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
गङ्गायाम् गङ्गा pos=n,g=f,c=7,n=s
आप्लुतः आप्लु pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
जजाप जप् pos=v,p=3,n=s,l=lit
जप्यम् जप्य pos=n,g=n,c=2,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
विधिवत् विधिवत् pos=i
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s