Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा मातलिः शक्रसारथिः ।आरुरोह रथं शीघ्रं हयान्येमे च रश्मिभिः ॥ १९ ॥

Segmented

वैशम्पायन उवाच तस्य तद् वचनम् श्रुत्वा मातलिः शक्र-सारथिः आरुरोह रथम् शीघ्रम् हयान् येमे च रश्मिभिः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
मातलिः मातलि pos=n,g=m,c=1,n=s
शक्र शक्र pos=n,comp=y
सारथिः सारथि pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
रथम् रथ pos=n,g=m,c=2,n=s
शीघ्रम् शीघ्रम् pos=i
हयान् हय pos=n,g=m,c=2,n=p
येमे यम् pos=v,p=3,n=s,l=lit
pos=i
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p