Original

त्वयि प्रतिष्ठिते साधो रथस्थे स्थिरवाजिनि ।पश्चादहमथारोक्ष्ये सुकृती सत्पथं यथा ॥ १८ ॥

Segmented

त्वयि प्रतिष्ठिते साधो रथ-स्थे स्थिर-वाजिनि पश्चाद् अहम् अथ आरोक्ष्ये सु कृती सत्-पथम् यथा

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
प्रतिष्ठिते प्रतिष्ठा pos=va,g=m,c=7,n=s,f=part
साधो साधु pos=a,g=m,c=8,n=s
रथ रथ pos=n,comp=y
स्थे स्थ pos=a,g=m,c=7,n=s
स्थिर स्थिर pos=a,comp=y
वाजिनि वाजिन् pos=n,g=m,c=7,n=s
पश्चाद् पश्चात् pos=i
अहम् मद् pos=n,g=,c=1,n=s
अथ अथ pos=i
आरोक्ष्ये आरुह् pos=v,p=1,n=s,l=lrt
सु सु pos=i
कृती कृतिन् pos=a,g=m,c=1,n=s
सत् सत् pos=a,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
यथा यथा pos=i