Original

नातप्ततपसा शक्य एष दिव्यो महारथः ।द्रष्टुं वाप्यथ वा स्प्रष्टुमारोढुं कुत एव तु ॥ १७ ॥

Segmented

न अ तप्त-तपस् शक्य एष दिव्यो महा-रथः द्रष्टुम् वा अपि अथवा स्प्रष्टुम् आरोढुम् कुत एव तु

Analysis

Word Lemma Parse
pos=i
pos=i
तप्त तप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=3,n=s
शक्य शक्य pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
दिव्यो दिव्य pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
द्रष्टुम् दृश् pos=vi
वा वा pos=i
अपि अपि pos=i
अथवा अथवा pos=i
स्प्रष्टुम् स्पृश् pos=vi
आरोढुम् आरुह् pos=vi
कुत कुतस् pos=i
एव एव pos=i
तु तु pos=i