Original

पार्थिवैः सुमहाभागैर्यज्वभिर्भूरिदक्षिणैः ।दैवतैर्वा समारोढुं दानवैर्वा रथोत्तमम् ॥ १६ ॥

Segmented

पार्थिवैः सु महाभागैः यज्वभिः भूरि-दक्षिणैः दैवतैः वा समारोढुम् दानवैः वा रथ-उत्तमम्

Analysis

Word Lemma Parse
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
सु सु pos=i
महाभागैः महाभाग pos=a,g=m,c=3,n=p
यज्वभिः यज्वन् pos=n,g=m,c=3,n=p
भूरि भूरि pos=n,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
दैवतैः दैवत pos=n,g=n,c=3,n=p
वा वा pos=i
समारोढुम् समारुह् pos=vi
दानवैः दानव pos=n,g=m,c=3,n=p
वा वा pos=i
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s