Original

अर्जुन उवाच ।मातले गच्छ शीघ्रं त्वमारोहस्व रथोत्तमम् ।राजसूयाश्वमेधानां शतैरपि सुदुर्लभम् ॥ १५ ॥

Segmented

अर्जुन उवाच मातले गच्छ शीघ्रम् त्वम् आरोहस्व रथ-उत्तमम् राजसूय-अश्वमेधानाम् शतैः अपि सु दुर्लभम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मातले मातलि pos=n,g=m,c=8,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
शीघ्रम् शीघ्रम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
आरोहस्व आरुह् pos=v,p=2,n=s,l=lot
रथ रथ pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेधानाम् अश्वमेध pos=n,g=m,c=6,n=p
शतैः शत pos=n,g=n,c=3,n=p
अपि अपि pos=i
सु सु pos=i
दुर्लभम् दुर्लभ pos=a,g=m,c=2,n=s