Original

अस्माल्लोकाद्देवलोकं पाकशासनशासनात् ।आरोह त्वं मया सार्धं लब्धास्त्रः पुनरेष्यसि ॥ १४ ॥

Segmented

अस्मात् लोकात् देव-लोकम् पाकशासन-शासनात् आरोह त्वम् मया सार्धम् लब्ध-अस्त्रः पुनः एष्यसि

Analysis

Word Lemma Parse
अस्मात् इदम् pos=n,g=m,c=5,n=s
लोकात् लोक pos=n,g=m,c=5,n=s
देव देव pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
पाकशासन पाकशासन pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
आरोह आरुह् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
सार्धम् सार्धम् pos=i
लब्ध लभ् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
एष्यसि pos=v,p=2,n=s,l=lrt