Original

एष शक्रः परिवृतो देवैरृषिगणैस्तथा ।गन्धर्वैरप्सरोभिश्च त्वां दिदृक्षुः प्रतीक्षते ॥ १३ ॥

Segmented

एष शक्रः परिवृतो देवैः ऋषि-गणैः तथा गन्धर्वैः अप्सरोभिः च त्वाम् दिदृक्षुः प्रतीक्षते

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
परिवृतो परिवृ pos=va,g=m,c=1,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
ऋषि ऋषि pos=n,comp=y
गणैः गण pos=n,g=m,c=3,n=p
तथा तथा pos=i
गन्धर्वैः गन्धर्व pos=n,g=m,c=3,n=p
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
दिदृक्षुः दिदृक्षु pos=a,g=m,c=1,n=s
प्रतीक्षते प्रतीक्ष् pos=v,p=3,n=s,l=lat