Original

भो भो शक्रात्मज श्रीमाञ्शक्रस्त्वां द्रष्टुमिच्छति ।आरोहतु भवाञ्शीघ्रं रथमिन्द्रस्य संमतम् ॥ ११ ॥

Segmented

भो भो शक्रात्मज श्रीमान् शक्रः त्वाम् द्रष्टुम् इच्छति आरोहतु भवान् शीघ्रम् रथम् इन्द्रस्य संमतम्

Analysis

Word Lemma Parse
भो भो pos=i
भो भो pos=i
शक्रात्मज शक्रात्मज pos=n,g=m,c=8,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
द्रष्टुम् दृश् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
आरोहतु आरुह् pos=v,p=3,n=s,l=lot
भवान् भवत् pos=a,g=m,c=1,n=s
शीघ्रम् शीघ्रम् pos=i
रथम् रथ pos=n,g=m,c=2,n=s
इन्द्रस्य इन्द्र pos=n,g=m,c=6,n=s
संमतम् सम्मन् pos=va,g=m,c=2,n=s,f=part