Original

तथा तर्कयतस्तस्य फल्गुनस्याथ मातलिः ।संनतः प्रश्रितो भूत्वा वाक्यमर्जुनमब्रवीत् ॥ १० ॥

Segmented

तथा तर्कयतस् तस्य फल्गुनस्य अथ मातलिः संनतः प्रश्रितो भूत्वा वाक्यम् अर्जुनम् अब्रवीत्

Analysis

Word Lemma Parse
तथा तथा pos=i
तर्कयतस् तर्कय् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
अथ अथ pos=i
मातलिः मातलि pos=n,g=m,c=1,n=s
संनतः संनम् pos=va,g=m,c=1,n=s,f=part
प्रश्रितो प्रश्रित pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan