Original

यत्तद्ब्रह्मशिरो नाम रौद्रं भीमपराक्रमम् ।युगान्ते दारुणे प्राप्ते कृत्स्नं संहरते जगत् ॥ ८ ॥

Segmented

यत् तद् ब्रह्मशिरो नाम रौद्रम् भीम-पराक्रमम् युग-अन्ते दारुणे प्राप्ते कृत्स्नम् संहरते जगत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
ब्रह्मशिरो ब्रह्मशिरस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
भीम भीम pos=a,comp=y
पराक्रमम् पराक्रम pos=n,g=n,c=1,n=s
युग युग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
दारुणे दारुण pos=a,g=m,c=7,n=s
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
संहरते संहृ pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s