Original

अर्जुन उवाच ।भगवन्ददासि चेन्मह्यं कामं प्रीत्या वृषध्वज ।कामये दिव्यमस्त्रं तद्घोरं पाशुपतं प्रभो ॥ ७ ॥

Segmented

अर्जुन उवाच भगवन् ददासि चेन् मह्यम् कामम् प्रीत्या वृषध्वज कामये दिव्यम् अस्त्रम् तद् घोरम् पाशुपतम् प्रभो

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
ददासि दा pos=v,p=2,n=s,l=lat
चेन् चेद् pos=i
मह्यम् मद् pos=n,g=,c=4,n=s
कामम् काम pos=n,g=m,c=2,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
वृषध्वज वृषध्वज pos=n,g=m,c=8,n=s
कामये कामय् pos=v,p=1,n=s,l=lat
दिव्यम् दिव्य pos=a,g=n,c=1,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s