Original

न त्वया सदृशः कश्चित्पुमान्मर्त्येषु मानद ।दिवि वा विद्यते क्षत्रं त्वत्प्रधानमरिंदम ॥ ६ ॥

Segmented

न त्वया सदृशः कश्चित् पुमान् मर्त्येषु मानद दिवि वा विद्यते क्षत्रम् त्वद्-प्रधानम् अरिंदम

Analysis

Word Lemma Parse
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
सदृशः सदृश pos=a,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पुमान् पुंस् pos=n,g=m,c=1,n=s
मर्त्येषु मर्त्य pos=n,g=m,c=7,n=p
मानद मानद pos=a,g=m,c=8,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
वा वा pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रधानम् प्रधान pos=n,g=n,c=1,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s