Original

प्रीतिमानस्मि वै पार्थ तव सत्यपराक्रम ।गृहाण वरमस्मत्तः काङ्क्षितं यन्नरर्षभ ॥ ५ ॥

Segmented

प्रीतिमान् अस्मि वै पार्थ तव सत्य-पराक्रमैः गृहाण वरम् अस्मत्तः काङ्क्षितम् यत् नर-ऋषभ

Analysis

Word Lemma Parse
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
वै वै pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
सत्य सत्य pos=a,comp=y
पराक्रमैः पराक्रम pos=n,g=m,c=8,n=s
गृहाण ग्रह् pos=v,p=2,n=s,l=lot
वरम् वर pos=n,g=m,c=2,n=s
अस्मत्तः मद् pos=n,g=m,c=5,n=p
काङ्क्षितम् काङ्क्ष् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s