Original

एतत्तदेव गाण्डीवं तव पार्थ करोचितम् ।मायामास्थाय यद्ग्रस्तं मया पुरुषसत्तम ।तूणौ चाप्यक्षयौ भूयस्तव पार्थ यथोचितौ ॥ ४ ॥

Segmented

एतत् तद् एव गाण्डीवम् तव पार्थ कर-उचितम् मायाम् आस्थाय यद् ग्रस्तम् मया पुरुष-सत्तम तूणौ च अपि अक्षयौ भूयस् तव पार्थ यथोचितौ

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
एव एव pos=i
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
कर कर pos=n,comp=y
उचितम् उचित pos=a,g=n,c=1,n=s
मायाम् माया pos=n,g=f,c=2,n=s
आस्थाय आस्था pos=vi
यद् यद् pos=n,g=n,c=1,n=s
ग्रस्तम् ग्रस् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पुरुष पुरुष pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तूणौ तूण pos=n,g=m,c=1,n=d
pos=i
अपि अपि pos=i
अक्षयौ अक्षय pos=a,g=m,c=1,n=d
भूयस् भूयस् pos=i
तव त्वद् pos=n,g=,c=6,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
यथोचितौ यथोचित pos=a,g=m,c=1,n=d