Original

शक्राभिषेके सुमहद्धनुर्जलदनिस्वनम् ।प्रगृह्य दानवाः शस्तास्त्वया कृष्णेन च प्रभो ॥ ३ ॥

Segmented

शक्र-अभिषेके सु महत् धनुः जलद-निस्वनम् प्रगृह्य दानवाः शस्तास् त्वया कृष्णेन च प्रभो

Analysis

Word Lemma Parse
शक्र शक्र pos=n,comp=y
अभिषेके अभिषेक pos=n,g=m,c=7,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
जलद जलद pos=n,comp=y
निस्वनम् निस्वन pos=n,g=n,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
दानवाः दानव pos=n,g=m,c=1,n=p
शस्तास् शंस् pos=va,g=m,c=1,n=p,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
pos=i
प्रभो प्रभु pos=a,g=m,c=8,n=s