Original

ततः शुभं गिरिवरमीश्वरस्तदा सहोमया सिततटसानुकन्दरम् ।विहाय तं पतगमहर्षिसेवितं जगाम खं पुरुषवरस्य पश्यतः ॥ २६ ॥

Segmented

ततः शुभम् गिरि-वरम् ईश्वरस् तदा सह उमया सित-तट-सानु-कन्दरम् विहाय तम् पतग-महा-ऋषि-सेवितम् जगाम खम् पुरुष-वरस्य पश्यतः

Analysis

Word Lemma Parse
ततः ततस् pos=i
शुभम् शुभ pos=a,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
वरम् वर pos=a,g=m,c=2,n=s
ईश्वरस् ईश्वर pos=n,g=m,c=1,n=s
तदा तदा pos=i
सह सह pos=i
उमया उमा pos=n,g=f,c=3,n=s
सित सित pos=a,comp=y
तट तट pos=n,comp=y
सानु सानु pos=n,comp=y
कन्दरम् कन्दर pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
तम् तद् pos=n,g=m,c=2,n=s
पतग पतग pos=n,comp=y
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
जगाम गम् pos=v,p=3,n=s,l=lit
खम् pos=n,g=n,c=2,n=s
पुरुष पुरुष pos=n,comp=y
वरस्य वर pos=a,g=m,c=6,n=s
पश्यतः पश् pos=va,g=m,c=6,n=s,f=part