Original

ततः प्रभुस्त्रिदिवनिवासिनां वशी महामतिर्गिरिश उमापतिः शिवः ।धनुर्महद्दितिजपिशाचसूदनं ददौ भवः पुरुषवराय गाण्डिवम् ॥ २५ ॥

Segmented

ततः प्रभुस् त्रिदिव-निवासिनाम् वशी महामतिः गिरिश उमापतिः शिवः धनुः महद् दितिज-पिशाच-सूदनम् ददौ भवः पुरुष-वराय गाण्डिवम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रभुस् प्रभु pos=a,g=m,c=1,n=s
त्रिदिव त्रिदिव pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p
वशी वशिन् pos=a,g=m,c=1,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
गिरिश गिरिश pos=n,g=m,c=1,n=s
उमापतिः उमापति pos=n,g=m,c=1,n=s
शिवः शिव pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
दितिज दितिज pos=n,comp=y
पिशाच पिशाच pos=n,comp=y
सूदनम् सूदन pos=a,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
भवः भव pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
वराय वर pos=a,g=m,c=4,n=s
गाण्डिवम् गाण्डिव pos=n,g=n,c=2,n=s