Original

स्वर्गं गच्छेत्यनुज्ञातस्त्र्यम्बकेन तदार्जुनः ।प्रणम्य शिरसा पार्थः प्राञ्जलिर्देवमैक्षत ॥ २४ ॥

Segmented

स्वर्गम् गच्छ इति अनुज्ञातः त्र्यम्बकेन तदा अर्जुनः प्रणम्य शिरसा पार्थः प्राञ्जलिः देवम् ऐक्षत

Analysis

Word Lemma Parse
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
गच्छ गम् pos=v,p=2,n=s,l=lot
इति इति pos=i
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
त्र्यम्बकेन त्र्यम्बक pos=n,g=m,c=3,n=s
तदा तदा pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
शिरसा शिरस् pos=n,g=n,c=3,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
देवम् देव pos=n,g=m,c=2,n=s
ऐक्षत ईक्ष् pos=v,p=3,n=s,l=lan