Original

स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्यामितौजसः ।यत्किंचिदशुभं देहे तत्सर्वं नाशमेयिवत् ॥ २३ ॥

Segmented

स्पृष्टस्य च त्र्यम्बकेन फल्गुनस्य अमित-ओजसः यत् किंचिद् अशुभम् देहे तत् सर्वम् नाशम् एयिवत्

Analysis

Word Lemma Parse
स्पृष्टस्य स्पृश् pos=va,g=m,c=6,n=s,f=part
pos=i
त्र्यम्बकेन त्र्यम्बक pos=n,g=m,c=3,n=s
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
यत् यद् pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अशुभम् अशुभ pos=a,g=n,c=1,n=s
देहे देह pos=n,g=m,c=7,n=s
तत् तद् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
नाशम् नाश pos=n,g=m,c=2,n=s
एयिवत् pos=va,g=n,c=1,n=s,f=part