Original

अथास्त्रं जाज्वलद्घोरं पाण्डवस्यामितौजसः ।मूर्तिमद्विष्ठितं पार्श्वे ददृशुर्देवदानवाः ॥ २२ ॥

Segmented

अथ अस्त्रम् जाज्वलद् घोरम् पाण्डवस्य अमित-ओजसः मूर्तिमद् विष्ठितम् पार्श्वे ददृशुः देव-दानवाः

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
जाज्वलद् जाज्वल् pos=va,g=n,c=2,n=s,f=part
घोरम् घोर pos=a,g=n,c=2,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
अमित अमित pos=a,comp=y
ओजसः ओजस् pos=n,g=m,c=6,n=s
मूर्तिमद् मूर्तिमत् pos=a,g=n,c=2,n=s
विष्ठितम् विष्ठा pos=va,g=n,c=2,n=s,f=part
पार्श्वे पार्श्व pos=n,g=m,c=7,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
देव देव pos=n,comp=y
दानवाः दानव pos=n,g=m,c=1,n=p