Original

शङ्खदुन्दुभिघोषाश्च भेरीणां च सहस्रशः ।तस्मिन्मुहूर्ते संप्राप्ते निर्घातश्च महानभूत् ॥ २१ ॥

Segmented

शङ्ख-दुन्दुभि-घोषाः च भेरीणाम् च सहस्रशः तस्मिन् मुहूर्ते सम्प्राप्ते निर्घातः च महान् अभूत्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
घोषाः घोष pos=n,g=m,c=1,n=p
pos=i
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
तस्मिन् तद् pos=n,g=m,c=7,n=s
मुहूर्ते मुहूर्त pos=n,g=m,c=7,n=s
सम्प्राप्ते सम्प्राप् pos=va,g=m,c=7,n=s,f=part
निर्घातः निर्घात pos=n,g=m,c=1,n=s
pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun