Original

त्वयि वा परमं तेजो विष्णौ वा पुरुषोत्तमे ।युवाभ्यां पुरुषाग्र्याभ्यां तेजसा धार्यते जगत् ॥ २ ॥

Segmented

त्वयि वा परमम् तेजो विष्णौ वा पुरुषोत्तमे युवाभ्याम् पुरुष-अग्र्याभ्याम् तेजसा धार्यते जगत्

Analysis

Word Lemma Parse
त्वयि त्वद् pos=n,g=,c=7,n=s
वा वा pos=i
परमम् परम pos=a,g=n,c=1,n=s
तेजो तेजस् pos=n,g=n,c=1,n=s
विष्णौ विष्णु pos=n,g=m,c=7,n=s
वा वा pos=i
पुरुषोत्तमे पुरुषोत्तम pos=n,g=m,c=7,n=s
युवाभ्याम् त्वद् pos=n,g=,c=3,n=d
पुरुष पुरुष pos=n,comp=y
अग्र्याभ्याम् अग्र्य pos=a,g=m,c=3,n=d
तेजसा तेजस् pos=n,g=n,c=3,n=s
धार्यते धारय् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s