Original

उपतस्थे महात्मानं यथा त्र्यक्षमुमापतिम् ।प्रतिजग्राह तच्चापि प्रीतिमानर्जुनस्तदा ॥ १९ ॥

Segmented

उपतस्थे महात्मानम् यथा त्र्यक्षम् उमापतिम् प्रतिजग्राह तत् च अपि प्रीतिमान् अर्जुनः तदा

Analysis

Word Lemma Parse
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
यथा यथा pos=i
त्र्यक्षम् त्र्यक्ष pos=n,g=m,c=2,n=s
उमापतिम् उमापति pos=n,g=m,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तदा तदा pos=i