Original

ततस्त्वध्यापयामास सरहस्य निवर्तनम् ।तदस्त्रं पाण्डवश्रेष्ठं मूर्तिमन्तमिवान्तकम् ॥ १८ ॥

Segmented

ततस् तु अध्यापयामास स रहस्य-निवर्तनम् तद् अस्त्रम् पाण्डव-श्रेष्ठम् मूर्तिमन्तम् इव अन्तकम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
अध्यापयामास अध्यापय् pos=v,p=3,n=s,l=lit
pos=i
रहस्य रहस्य pos=n,comp=y
निवर्तनम् निवर्तन pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
पाण्डव पाण्डव pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
मूर्तिमन्तम् मूर्तिमत् pos=a,g=m,c=2,n=s
इव इव pos=i
अन्तकम् अन्तक pos=n,g=m,c=2,n=s