Original

वैशंपायन उवाच ।तच्छ्रुत्वा त्वरितः पार्थः शुचिर्भूत्वा समाहितः ।उपसंगृह्य विश्वेशमधीष्वेति च सोऽब्रवीत् ॥ १७ ॥

Segmented

वैशम्पायन उवाच तत् श्रुत्वा त्वरितः पार्थः शुचिः भूत्वा समाहितः उपसंगृह्य विश्वेशम् अधीष्व इति च सो ऽब्रवीत्

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
त्वरितः त्वर् pos=va,g=m,c=1,n=s,f=part
पार्थः पार्थ pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
समाहितः समाहित pos=a,g=m,c=1,n=s
उपसंगृह्य उपसंग्रह् pos=vi
विश्वेशम् विश्वेश pos=n,g=m,c=2,n=s
अधीष्व अधी pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan