Original

अवध्यो नाम नास्त्यस्य त्रैलोक्ये सचराचरे ।मनसा चक्षुषा वाचा धनुषा च निपात्यते ॥ १६ ॥

Segmented

अवध्यो नाम न अस्ति अस्य त्रैलोक्ये सचराचरे मनसा चक्षुषा वाचा धनुषा च निपात्यते

Analysis

Word Lemma Parse
अवध्यो अवध्य pos=a,g=m,c=1,n=s
नाम नाम pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अस्य इदम् pos=n,g=m,c=6,n=s
त्रैलोक्ये त्रैलोक्य pos=n,g=n,c=7,n=s
सचराचरे सचराचर pos=n,g=n,c=7,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
धनुषा धनुस् pos=n,g=n,c=3,n=s
pos=i
निपात्यते निपातय् pos=v,p=3,n=s,l=lat