Original

न त्वेतत्सहसा पार्थ मोक्तव्यं पुरुषे क्वचित् ।जगद्विनिर्दहेत्सर्वमल्पतेजसि पातितम् ॥ १५ ॥

Segmented

न तु एतत् सहसा पार्थ मोक्तव्यम् पुरुषे क्वचित् जगद् विनिर्दहेत् सर्वम् अल्प-तेजसि पातितम्

Analysis

Word Lemma Parse
pos=i
तु तु pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
सहसा सहसा pos=i
पार्थ पार्थ pos=n,g=m,c=8,n=s
मोक्तव्यम् मुच् pos=va,g=n,c=1,n=s,f=krtya
पुरुषे पुरुष pos=n,g=m,c=7,n=s
क्वचित् क्वचिद् pos=i
जगद् जगन्त् pos=n,g=n,c=2,n=s
विनिर्दहेत् विनिर्दह् pos=v,p=3,n=s,l=vidhilin
सर्वम् सर्व pos=n,g=n,c=2,n=s
अल्प अल्प pos=a,comp=y
तेजसि तेजस् pos=n,g=m,c=7,n=s
पातितम् पातय् pos=va,g=n,c=1,n=s,f=part