Original

नैतद्वेद महेन्द्रोऽपि न यमो न च यक्षराट् ।वरुणो वाथ वा वायुः कुतो वेत्स्यन्ति मानवाः ॥ १४ ॥

Segmented

न एतत् वेद महा-इन्द्रः अपि न यमो न च यक्षराट् वरुणो वा अथ वा वायुः कुतो वेत्स्यन्ति मानवाः

Analysis

Word Lemma Parse
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
वेद विद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
अपि अपि pos=i
pos=i
यमो यम pos=n,g=m,c=1,n=s
pos=i
pos=i
यक्षराट् यक्षराज् pos=n,g=m,c=1,n=s
वरुणो वरुण pos=n,g=m,c=1,n=s
वा वा pos=i
अथ अथ pos=i
वा वा pos=i
वायुः वायु pos=n,g=m,c=1,n=s
कुतो कुतस् pos=i
वेत्स्यन्ति विद् pos=v,p=3,n=p,l=lrt
मानवाः मानव pos=n,g=m,c=1,n=p