Original

भगवानुवाच ।ददानि तेऽस्त्रं दयितमहं पाशुपतं महत् ।समर्थो धारणे मोक्षे संहारे चापि पाण्डव ॥ १३ ॥

Segmented

भगवान् उवाच ददानि ते ऽस्त्रम् दयितम् अहम् पाशुपतम् महत् समर्थो धारणे मोक्षे संहारे च अपि पाण्डव

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ददानि दा pos=v,p=1,n=s,l=lot
ते त्वद् pos=n,g=,c=4,n=s
ऽस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
पाशुपतम् पाशुपत pos=a,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
समर्थो समर्थ pos=a,g=m,c=1,n=s
धारणे धारण pos=n,g=n,c=7,n=s
मोक्षे मोक्ष pos=n,g=m,c=7,n=s
संहारे संहार pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
पाण्डव पाण्डव pos=n,g=m,c=8,n=s