Original

एष मे प्रथमः कामो भगवन्भगनेत्रहन् ।त्वत्प्रसादाद्विनिर्वृत्तः समर्थः स्यामहं यथा ॥ १२ ॥

Segmented

एष मे प्रथमः कामो भगवन् भग-नेत्र-हन् त्वद्-प्रसादात् विनिर्वृत्तः समर्थः स्याम् अहम् यथा

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
प्रथमः प्रथम pos=a,g=m,c=1,n=s
कामो काम pos=n,g=m,c=1,n=s
भगवन् भगवन्त् pos=n,g=m,c=8,n=s
भग भग pos=n,comp=y
नेत्र नेत्र pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
विनिर्वृत्तः विनिर्वृत् pos=va,g=m,c=1,n=s,f=part
समर्थः समर्थ pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
यथा यथा pos=i