Original

युध्येयं येन भीष्मेण द्रोणेन च कृपेण च ।सूतपुत्रेण च रणे नित्यं कटुकभाषिणा ॥ ११ ॥

Segmented

युध्येयम् येन भीष्मेण द्रोणेन च कृपेण च सूतपुत्रेण च रणे नित्यम् कटुक-भाषिना

Analysis

Word Lemma Parse
युध्येयम् युध् pos=v,p=1,n=s,l=vidhilin
येन यद् pos=n,g=n,c=3,n=s
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
द्रोणेन द्रोण pos=n,g=m,c=3,n=s
pos=i
कृपेण कृप pos=n,g=m,c=3,n=s
pos=i
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
pos=i
रणे रण pos=n,g=m,c=7,n=s
नित्यम् नित्यम् pos=i
कटुक कटुक pos=a,comp=y
भाषिना भाषिन् pos=a,g=m,c=3,n=s