Original

यतः शूलसहस्राणि गदाश्चोग्रप्रदर्शनाः ।शराश्चाशीविषाकाराः संभवन्त्यनुमन्त्रिताः ॥ १० ॥

Segmented

यतः शूल-सहस्राणि गदाः च उग्र-प्रदर्शन शराः च आशीविष-आकाराः सम्भवन्ति अनुमन्त्रिताः

Analysis

Word Lemma Parse
यतः यतस् pos=i
शूल शूल pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
गदाः गदा pos=n,g=f,c=1,n=p
pos=i
उग्र उग्र pos=a,comp=y
प्रदर्शन प्रदर्शन pos=n,g=f,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
pos=i
आशीविष आशीविष pos=n,comp=y
आकाराः आकार pos=n,g=m,c=1,n=p
सम्भवन्ति सम्भू pos=v,p=3,n=p,l=lat
अनुमन्त्रिताः अनुमन्त्रय् pos=va,g=m,c=1,n=p,f=part