Original

भगवानुवाच ।नरस्त्वं पूर्वदेहे वै नारायणसहायवान् ।बदर्यां तप्तवानुग्रं तपो वर्षायुतान्बहून् ॥ १ ॥

Segmented

भगवान् उवाच नरस् त्वम् पूर्व-देहे वै नारायण-सहायवान् बदर्याम् तप्तवान् उग्रम् तपो वर्ष-अयुतान् बहून्

Analysis

Word Lemma Parse
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नरस् नर pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
पूर्व पूर्व pos=n,comp=y
देहे देह pos=n,g=m,c=7,n=s
वै वै pos=i
नारायण नारायण pos=n,comp=y
सहायवान् सहायवत् pos=a,g=m,c=1,n=s
बदर्याम् बदरी pos=n,g=f,c=7,n=s
तप्तवान् तप् pos=va,g=m,c=1,n=s,f=part
उग्रम् उग्र pos=a,g=n,c=2,n=s
तपो तपस् pos=n,g=n,c=2,n=s
वर्ष वर्ष pos=n,comp=y
अयुतान् अयुत pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p