Original

पुरोहितपुरोगाश्च तिथिनक्षत्रपर्वसु ।यज्ञियार्थाः प्रवर्तन्ते विधिमन्त्रप्रमाणतः ॥ ९ ॥

Segmented

पुरोहित-पुरोगाः च तिथि-नक्षत्र-पर्वसु यज्ञिय-अर्थाः प्रवर्तन्ते विधि-मन्त्र-प्रमाणतस्

Analysis

Word Lemma Parse
पुरोहित पुरोहित pos=n,comp=y
पुरोगाः पुरोग pos=a,g=m,c=1,n=p
pos=i
तिथि तिथि pos=n,comp=y
नक्षत्र नक्षत्र pos=n,comp=y
पर्वसु पर्वन् pos=n,g=n,c=7,n=p
यज्ञिय यज्ञिय pos=a,comp=y
अर्थाः अर्थ pos=n,g=m,c=1,n=p
प्रवर्तन्ते प्रवृत् pos=v,p=3,n=p,l=lat
विधि विधि pos=n,comp=y
मन्त्र मन्त्र pos=n,comp=y
प्रमाणतस् प्रमाणतस् pos=i