Original

एवं दिवाकरात्प्राप्य दिवाकरसमद्युतिः ।कामान्मनोऽभिलषितान्ब्राह्मणेभ्यो ददौ प्रभुः ॥ ८ ॥

Segmented

एवम् दिवाकरात् प्राप्य दिवाकर-सम-द्युतिः कामान् मनः-अभिलषितान् ब्राह्मणेभ्यो ददौ प्रभुः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दिवाकरात् दिवाकर pos=n,g=m,c=5,n=s
प्राप्य प्राप् pos=vi
दिवाकर दिवाकर pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
कामान् काम pos=n,g=m,c=2,n=p
मनः मनस् pos=n,comp=y
अभिलषितान् अभिलष् pos=va,g=m,c=2,n=p,f=part
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
प्रभुः प्रभु pos=a,g=m,c=1,n=s