Original

भुक्तवत्सु च विप्रेषु भोजयित्वानुजानपि ।शेषं विघससंज्ञं तु पश्चाद्भुङ्क्ते युधिष्ठिरः ।युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती ॥ ७ ॥

Segmented

भुक्तवत्सु च विप्रेषु भोजयित्वा अनुजान् अपि शेषम् विघस-संज्ञम् तु पश्चाद् भुङ्क्ते युधिष्ठिरः युधिष्ठिरम् भोजयित्वा शेषम् अश्नाति पार्षती

Analysis

Word Lemma Parse
भुक्तवत्सु भुज् pos=va,g=m,c=7,n=p,f=part
pos=i
विप्रेषु विप्र pos=n,g=m,c=7,n=p
भोजयित्वा भोजय् pos=vi
अनुजान् अनुज pos=n,g=m,c=2,n=p
अपि अपि pos=i
शेषम् शेष pos=n,g=m,c=2,n=s
विघस विघस pos=n,comp=y
संज्ञम् संज्ञा pos=n,g=m,c=2,n=s
तु तु pos=i
पश्चाद् पश्चात् pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भोजयित्वा भोजय् pos=vi
शेषम् शेष pos=n,g=m,c=2,n=s
अश्नाति अश् pos=v,p=3,n=s,l=lat
पार्षती पार्षती pos=n,g=f,c=1,n=s