Original

संस्कृतं प्रसवं याति वन्यमन्नं चतुर्विधम् ।अक्षय्यं वर्धते चान्नं तेन भोजयते द्विजान् ॥ ६ ॥

Segmented

संस्कृतम् प्रसवम् याति वन्यम् अन्नम् चतुर्विधम् अक्षय्यम् वर्धते च अन्नम् तेन भोजयते द्विजान्

Analysis

Word Lemma Parse
संस्कृतम् संस्कृ pos=va,g=m,c=2,n=s,f=part
प्रसवम् प्रसव pos=n,g=m,c=2,n=s
याति या pos=v,p=3,n=s,l=lat
वन्यम् वन्य pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
भोजयते भोजय् pos=v,p=3,n=s,l=lat
द्विजान् द्विज pos=n,g=m,c=2,n=p