Original

द्रौपद्या सह संगम्य पश्यमानोऽभ्ययात्प्रभुः ।महानसे तदान्नं तु साधयामास पाण्डवः ॥ ५ ॥

Segmented

द्रौपद्या सह संगम्य पश्यमानो ऽभ्ययात् प्रभुः महानसे तदा अन्नम् तु साधयामास पाण्डवः

Analysis

Word Lemma Parse
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
सह सह pos=i
संगम्य संगम् pos=vi
पश्यमानो पश् pos=va,g=m,c=1,n=s,f=part
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
महानसे महानस pos=n,g=n,c=7,n=s
तदा तदा pos=i
अन्नम् अन्न pos=n,g=n,c=2,n=s
तु तु pos=i
साधयामास साधय् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p