Original

लब्ध्वा वरं तु कौन्तेयो जलादुत्तीर्य धर्मवित् ।जग्राह पादौ धौम्यस्य भ्रातॄंश्चास्वजताच्युतः ॥ ४ ॥

Segmented

लब्ध्वा वरम् तु कौन्तेयो जलाद् उत्तीर्य धर्म-विद् जग्राह पादौ धौम्यस्य भ्रातॄन् च अस्वजत अच्युतः

Analysis

Word Lemma Parse
लब्ध्वा लभ् pos=vi
वरम् वर pos=n,g=m,c=2,n=s
तु तु pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
जलाद् जल pos=n,g=n,c=5,n=s
उत्तीर्य उत्तृ pos=vi
धर्म धर्म pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
पादौ पाद pos=n,g=m,c=2,n=d
धौम्यस्य धौम्य pos=n,g=m,c=6,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
pos=i
अस्वजत स्वज् pos=v,p=3,n=s,l=lan
अच्युतः अच्युत pos=a,g=m,c=1,n=s