Original

फलमूलामिषं शाकं संस्कृतं यन्महानसे ।चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ।धनं च विविधं तुभ्यमित्युक्त्वान्तरधीयत ॥ ३ ॥

Segmented

फल-मूल-आमिषम् शाकम् संस्कृतम् यन् महानसे चतुर्विधम् तत् अन्नाद्यम् अक्षय्यम् ते भविष्यति धनम् च विविधम् तुभ्यम् इत्य् उक्त्वा अन्तरधीयत

Analysis

Word Lemma Parse
फल फल pos=n,comp=y
मूल मूल pos=n,comp=y
आमिषम् आमिष pos=n,g=n,c=1,n=s
शाकम् शाक pos=n,g=n,c=1,n=s
संस्कृतम् संस्कृ pos=va,g=n,c=1,n=s,f=part
यन् यद् pos=n,g=n,c=1,n=s
महानसे महानस pos=n,g=n,c=7,n=s
चतुर्विधम् चतुर्विध pos=a,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अन्नाद्यम् अन्नाद्य pos=n,g=n,c=1,n=s
अक्षय्यम् अक्षय्य pos=a,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
धनम् धन pos=n,g=n,c=1,n=s
pos=i
विविधम् विविध pos=a,g=n,c=1,n=s
तुभ्यम् त्वद् pos=n,g=,c=4,n=s
इत्य् इति pos=i
उक्त्वा वच् pos=vi
अन्तरधीयत अन्तर्धा pos=v,p=3,n=s,l=lan