Original

यत्तेऽभिलषितं राजन्सर्वमेतदवाप्स्यसि ।अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥ २ ॥

Segmented

यत् ते ऽभिलषितम् राजन् सर्वम् एतद् अवाप्स्यसि अहम् अन्नम् प्रदास्यामि सप्त पञ्च च ते समाः

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
ऽभिलषितम् अभिलष् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
एतद् एतद् pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
अहम् मद् pos=n,g=,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=2,n=s
प्रदास्यामि प्रदा pos=v,p=1,n=s,l=lrt
सप्त सप्तन् pos=n,g=n,c=2,n=s
पञ्च पञ्चन् pos=n,g=f,c=2,n=p
pos=i
ते त्वद् pos=n,g=,c=4,n=s
समाः समा pos=n,g=f,c=2,n=p