Original

ततः कृतस्वस्त्ययना धौम्येन सह पाण्डवाः ।द्विजसंघैः परिवृताः प्रययुः काम्यकं वनम् ॥ १० ॥

Segmented

ततः कृत-स्वस्त्ययनाः धौम्येन सह पाण्डवाः द्विज-संघैः परिवृताः प्रययुः काम्यकम् वनम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृत कृ pos=va,comp=y,f=part
स्वस्त्ययनाः स्वस्त्ययन pos=n,g=m,c=1,n=p
धौम्येन धौम्य pos=n,g=m,c=3,n=s
सह सह pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
द्विज द्विज pos=n,comp=y
संघैः संघ pos=n,g=m,c=3,n=p
परिवृताः परिवृ pos=va,g=m,c=1,n=p,f=part
प्रययुः प्रया pos=v,p=3,n=p,l=lit
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s