Original

वैशंपायन उवाच ।ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् ।दीप्यमानः स्ववपुषा ज्वलन्निव हुताशनः ॥ १ ॥

Segmented

वैशम्पायन उवाच ततो दिवाकरः प्रीतो दर्शयामास पाण्डवम् दीप्यमानः स्व-वपुषा ज्वलन्न् इव हुताशनः

Analysis

Word Lemma Parse
वैशम्पायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
दर्शयामास दर्शय् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
दीप्यमानः दीप् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
वपुषा वपुस् pos=n,g=n,c=3,n=s
ज्वलन्न् ज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
हुताशनः हुताशन pos=n,g=m,c=1,n=s