Original

कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ।तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ।तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ ९ ॥

Segmented

कृष्णद्वैपायनात् तात गृहीता उपनिषद् मया तया प्रयुक्तया सम्यग् जगत् सर्वम् प्रकाशते तेन त्वम् ब्रह्मणा तात संयुक्तः सु समाहितः

Analysis

Word Lemma Parse
कृष्णद्वैपायनात् कृष्णद्वैपायन pos=n,g=m,c=5,n=s
तात तात pos=n,g=m,c=8,n=s
गृहीता ग्रह् pos=va,g=f,c=1,n=s,f=part
उपनिषद् उपनिषद् pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
तया तद् pos=n,g=f,c=3,n=s
प्रयुक्तया प्रयुज् pos=va,g=f,c=3,n=s,f=part
सम्यग् सम्यक् pos=i
जगत् जगन्त् pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्रकाशते प्रकाश् pos=v,p=3,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=n,c=3,n=s
तात तात pos=n,g=m,c=8,n=s
संयुक्तः संयुज् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
समाहितः समाहित pos=a,g=m,c=1,n=s