Original

सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा ।शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥ ७ ॥

Segmented

सर्व-योधेषु च एव अस्य सदा वृत्तिः अनुत्तमा शक्तिम् न हापयिष्यन्ति ते काले प्रतिपूजिताः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
योधेषु योध pos=n,g=m,c=7,n=p
pos=i
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सदा सदा pos=i
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
अनुत्तमा अनुत्तम pos=a,g=f,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
pos=i
हापयिष्यन्ति हापय् pos=v,p=3,n=p,l=lrt
ते तद् pos=n,g=m,c=1,n=p
काले काल pos=n,g=m,c=7,n=s
प्रतिपूजिताः प्रतिपूजय् pos=va,g=m,c=1,n=p,f=part